Shree Vishnu Dhyanam

G. Gayathri Devi, S. Saindhavi & R. Shruti

Dhyeyas sada savitr-mandala-madhy-varti
Narayana sarasijasana sannivistah|

Keyuravan makarakundalavan kiriti
Hārī hiranmayavapudhrta shañkacakrah||

Dhyeyas sadā savitr-mandala-madhy-varti
Narayana sarasijasana sannivistah|

Keyūravān makarakundalavān kirītī
Hārī hiranmayavapudhrta shañkacakrah||

Santakaram bhujagasayanam padmanabam suresam
Viswadharam gaganasadrśm meghvarnam subhangam |

Laksmikantam kamalanayanam yogibhirdhyanagamyam
Vande visnum bhavabhayagaram sarvalokaikanatham ||

Trilokya pujita shrimanSada vijayavardana |
Santi kuru gadapanaye narayana namostute ||

Dhyeyas sada savitr-mandala-madhy-varti
Narayana sarasijasana sannivistah |

Keyuravan makarakundalavan kiriti
Hari hiranmayavapudhrta shankcakrah ||

Lyrics Submitted by M.S.V.Demira kumar

Lyrics provided by https://damnlyrics.com/