damnlyrics.com

Shree Vishnu Dhyanam

Dhyeyas sada savitr-mandala-madhy-varti

Narayana sarasijasana sannivistah|

Keyuravan makarakundalavan kiriti

Hārī hiranmayavapudhrta shañkacakrah||

Dhyeyas sadā savitr-mandala-madhy-varti

Narayana sarasijasana sannivistah|

Keyūravān makarakundalavān kirītī

Hārī hiranmayavapudhrta shañkacakrah||

Santakaram bhujagasayanam padmanabam suresam

Viswadharam gaganasadrśm meghvarnam subhangam |

Laksmikantam kamalanayanam yogibhirdhyanagamyam

Vande visnum bhavabhayagaram sarvalokaikanatham ||

Trilokya pujita shrimanSada vijayavardana |

Santi kuru gadapanaye narayana namostute ||

Dhyeyas sada savitr-mandala-madhy-varti

Narayana sarasijasana sannivistah |

Keyuravan makarakundalavan kiriti

Hari hiranmayavapudhrta shankcakrah ||

Lyrics Submitted by M.S.V.Demira kumar

Enjoy the lyrics !!!