Shree Vishnu Dhyanam - G. Gayathri Devi, S. Saindhavi & R. Shruti
| Page format: |
Shree Vishnu Dhyanam Lyrics
Dhyeyas sada savitr-mandala-madhy-varti
Narayana sarasijasana sannivistah|
Keyuravan makarakundalavan kiriti
Hārī hiranmayavapudhrta shañkacakrah||
Dhyeyas sadā savitr-mandala-madhy-varti
Narayana sarasijasana sannivistah|
Keyūravān makarakundalavān kirītī
Hārī hiranmayavapudhrta shañkacakrah||
Santakaram bhujagasayanam padmanabam suresam
Viswadharam gaganasadrśm meghvarnam subhangam |
Laksmikantam kamalanayanam yogibhirdhyanagamyam
Vande visnum bhavabhayagaram sarvalokaikanatham ||
Trilokya pujita shrimanSada vijayavardana |
Santi kuru gadapanaye narayana namostute ||
Dhyeyas sada savitr-mandala-madhy-varti
Narayana sarasijasana sannivistah |
Keyuravan makarakundalavan kiriti
Hari hiranmayavapudhrta shankcakrah ||
Lyrics Submitted by M.S.V.Demira kumar